B 532-19 Nirjharapratiṣṭhāvidhi

Template:NR

Manuscript culture infobox

Filmed in: B 532/19
Title: Nirjharapratiṣṭhāvidhi
Dimensions: 20 x 8 cm x 23 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1127
Remarks:

Reel No. B 532/19

Inventory No. 47664

Title Nirjharapratiṣṭhāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 20.0 x 8.0 cm

Binding Hole(s)

Folios 8

Lines per Folio 6

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/1127

Manuscript Features

The manuscript is followed by another text at the end of the manuscipt.

Excerpts

Beginning

❖ oṁ namaḥ śrībhairavāya ||


śribhairava uvāca ||


jaya tvaṃ māḷinī devī nirmmale mamanāśinī |

jñānaśaktiḥ prabhuur ddevī buddhis tvaṃ tejavarddhinī ||


jananī sarvvabhūtānāṃ saṃsāre [ʼ]smin vyavasthitā |

mātāvīrāvatī [[devī]]kurṇyaṃ kuru vatsale ||


jayati papramatatvanirvvāṇasaṃbhūtijejimayī

niḥsṛtāvyaktarūpāparājñānaśaktis tvam icchā kriyā |

ajvirekhāsurekhā punaḥ suptanāgrendravat kuṇḍalā-

kārarūpā prabhur nnādaśaktis tu saṃgiyase | (exp. 2t1–5)


End

tathā kālī hy umā devī devadūtī namo [ʼ]stu te |

bhadrakālī mahādevī carmma munne bhayāvahe ||


mahocchuṣme mahāśānte namaste śaktirūpiṇī |

bhūrbhuvaḥ sveti svāhānte dayānāthe kuruṣva me ||


jñānārthino mahāmāye etad icchāṃi vedituṃ |

yas tv idaṃ paṭhate stotraṃ trisandhyaṃ caiva mānavaḥ ||


prāpnoti cintitān kāmān strīṇāṃ bhavati vallabhaḥ || 4

prāpnoti paramaṃ sthānaṃ nirvvāṇaṃ paramaṃ padaṃ || (exp. 9: 1–5)


Colophon

iti śivaśaktisamaratvamahāmāyā stotraṃ samāptaṃ || ○ || ❁ || ○ || (exp. 9: 5–6)

Microfilm Details

Reel No. B 532/19

Date of Filming 25-09-1973

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 13-12-2011

Bibliography