B 532-19 Nirjharapratiṣṭhāvidhi
Manuscript culture infobox
Filmed in: B 532/19
Title: Nirjharapratiṣṭhāvidhi
Dimensions: 20 x 8 cm x 23 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1127
Remarks:
Reel No. B 532/19
Inventory No. 47664
Title Nirjharapratiṣṭhāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 20.0 x 8.0 cm
Binding Hole(s)
Folios 8
Lines per Folio 6
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/1127
Manuscript Features
The manuscript is followed by another text at the end of the manuscipt.
Excerpts
Beginning
❖ oṁ namaḥ śrībhairavāya ||
śribhairava uvāca ||
jaya tvaṃ māḷinī devī nirmmale mamanāśinī |
jñānaśaktiḥ prabhuur ddevī buddhis tvaṃ tejavarddhinī ||
jananī sarvvabhūtānāṃ saṃsāre [ʼ]smin vyavasthitā |
mātāvīrāvatī [[devī]]kurṇyaṃ kuru vatsale ||
jayati papramatatvanirvvāṇasaṃbhūtijejimayī
niḥsṛtāvyaktarūpāparājñānaśaktis tvam icchā kriyā |
ajvirekhāsurekhā punaḥ suptanāgrendravat kuṇḍalā-
kārarūpā prabhur nnādaśaktis tu saṃgiyase | (exp. 2t1–5)
End
tathā kālī hy umā devī devadūtī namo [ʼ]stu te |
bhadrakālī mahādevī carmma munne bhayāvahe ||
mahocchuṣme mahāśānte namaste śaktirūpiṇī |
bhūrbhuvaḥ sveti svāhānte dayānāthe kuruṣva me ||
jñānārthino mahāmāye etad icchāṃi vedituṃ |
yas tv idaṃ paṭhate stotraṃ trisandhyaṃ caiva mānavaḥ ||
prāpnoti cintitān kāmān strīṇāṃ bhavati vallabhaḥ || 4
prāpnoti paramaṃ sthānaṃ nirvvāṇaṃ paramaṃ padaṃ || (exp. 9: 1–5)
Colophon
iti śivaśaktisamaratvamahāmāyā stotraṃ samāptaṃ || ○ || ❁ || ○ || (exp. 9: 5–6)
Microfilm Details
Reel No. B 532/19
Date of Filming 25-09-1973
Exposures 23
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 13-12-2011
Bibliography